The Single Best Strategy To Use For bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं



शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥



कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

Your browser isn’t supported any more. Update it to get the best YouTube working experience and our most recent capabilities. Find out more

एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥

मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।





ಆಗ್ನೇಯ್ಯಾಂ ಚ ರುರುಃ ಪಾತು ದಕ್ಷಿಣೇ more info ಚಂಡಭೈರವಃ



सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page